Shree Hanuman Stawan

Traditional

प्रनवउँ पवनकुमार
खलबन पावक ज्ञानघन
जासु हृदय आगार
बसहिं राम सर चाप धर
अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्
सकलगुणनिधानं वानराणामधीशम्
रघुपतिप्रियभक्तं वातजातं नमामि
गोष्पदीकृतवारीशं मशकीकृतराक्षसम्
रामायणमहामालारत्नं वन्देऽनिलात्मजम्
अञ्जनानन्दनं वीरं जानकीशोकनाशनम्
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्
उल्लङ्घ्य सिन्धो: सलिलं सलीलं
य: शोकवह्निं जनकात्मजाया:
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम्
पारिजाततरुमूलवासिनं
भावयामि पवमाननन्दनम्
यत्र-यत्र रघुनाथकीर्तनं
तत्र-तत्र कृतमस्तकाञ्जलिम्
बाष्पवारिपरिपूर्णलोचनं मारुतिं
नमत राक्षसान्तकम्

Curiosidades sobre la música Shree Hanuman Stawan del Hariharan

¿Quién compuso la canción “Shree Hanuman Stawan” de Hariharan?
La canción “Shree Hanuman Stawan” de Hariharan fue compuesta por Traditional.

Músicas más populares de Hariharan

Otros artistas de Film score